वातावरणम्: अस्य विविधरूपाणि मानवजीवने च प्रभावः
- प्रस्तावना: वातावरणस्य रहस्यं मानवसम्बन्धः च
- किं वातावरणम्? संस्कृतपरिप्रेक्ष्ये
- वातावरणस्य प्रमुखाः प्रकाराः
- संस्कृतपरम्परायां ऋतवः (Seasons)
- प्राचीनभारते वातावरणस्य पूर्वकथनम्
- मानवप्रवृत्तीनां वातावरणे प्रभावः
- उपसंहारः: वातावरणस्य संरक्षणम् अस्माकं कर्तव्यं च
वातावरणम्, यत् अस्मान् परितः अस्ति, तत् कदाचित् शान्तं, कदाचित् च प्रचण्डं भवति। मम जीवने, विशेषतः यात्रासु, वातावरणस्य एतादृशानि अनेकानि रूपानि दृष्टानि सन्ति। एकस्मिन् क्षणे स्वच्छं आकाशं, परस्मिन् क्षणे एव घनघोरवर्षा। एतत् वातावरणम् न केवलं प्रकृतिं प्रभावितं करोति, अपितु मानवजीवनस्य प्रत्येकं पक्षे अपि अस्य गहनः प्रभावः दृश्यते। अस्मिन् लेखे वयं वातावरणस्य विविधरूपेषु, संस्कृतपरम्परायां अस्य अवधारणे, प्राचीनभारते च वातावरणस्य पूर्वकथनस्य विषये चर्चां करिष्यामः, तथा च मानवप्रवृत्तीनां वातावरणे कः प्रभावः भवति इति अपि ज्ञास्यामः।
वातावरणस्य अध्ययनं अतीव महत्त्वपूर्णं अस्ति। यथा GeeksforGeeks इत्यस्य लेखे उक्तं यत् वातावरणं पृथिव्याः परितः वायुमण्डलस्य स्थितिं वर्णयति, यत् उष्णं वा शीतलं, आर्द्रं वा शुष्कं, शान्तं वा वादलयुक्तं भवितुमर्हति। इदं दैनिकं तापमानं, वर्षणं, अन्याः वातावरणीयपरिस्थितयः च निर्दिशति, यदा तु जलवायुः दीर्घकालीनानाम् अवस्थानां औसतं भवति।
किं वातावरणम्? संस्कृतपरिप्रेक्ष्ये
संस्कृते ‘वातावरणम्’ इति शब्दः सामान्यतया ‘environment’ इत्यर्थे प्रयुज्यते। तथापि, मौसमस्य कृते ‘ऋतु’ (Ritu), ‘समा’ (Sama) वा ‘कालः’ (Kala) शब्दाः अपि उपयुक्ताः भवन्ति। ‘दुर्दिनम्’ इति शब्दः ‘खराब मौसम’ अर्थात् मेघाच्छन्नं वा वर्षायुक्तं दिनं सूचयति। ‘सुदिनम्’ इति शब्दः स्वच्छं वा शुभं दिनं सूचयति। प्राचीनभारतीयैः वातावरणस्य गहनं अध्ययनं कृतम् आसीत्, यस्य प्रमाणं वेदेषु, ज्योतिषग्रन्थेषु च दृश्यते।
ऋग्वेदः वर्षणस्य वाष्पीकरणस्य च चक्रं वर्णयति, सूर्यस्य च वर्षणस्य कारणत्वेन ज्ञात्वा। एतेन ज्ञायते यत् प्राचीनकालात् एव भारतीयाः प्रकृतिं वातावरणं च प्रति जागरूकः आसन्।
वातावरणस्य प्रमुखाः प्रकाराः
वातावरणस्य अनेकाः प्रकाराः सन्ति, येषु केचन प्रमुखाः अधो लिखिताः सन्ति:
- उष्णं वातावरणम् (Hot Weather): यदा तापमानम् अधिकं भवति।
- शीतलं वातावरणम् (Cold Weather): यदा तापमानम् न्यूनं भवति।
- वर्षायुक्तं वातावरणम् (Rainy Weather): यदा वर्षणं भवति।
- वादलयुक्तं वातावरणम् (Cloudy Weather): यदा आकाशे मेघाः भवन्ति।
- वायुयुक्तं वातावरणम् (Windy Weather): यदा तीव्रवायुः प्रवहति।
- हिमयुक्यं वातावरणम् (Snowy Weather): यदा हिमपातः भवति।
एते प्रमुखाः प्रकाराः सन्ति, परन्तु एतेषु अपि अनेकाः उपप्रकाराः सन्ति। उदाहरणार्थं, वर्षायुक्तं वातावरणम् अल्पवर्षणात् घनघोरवर्षापर्यन्तं भिन्नं भवितुमर्हति। प्रत्येकस्य प्रकारस्य वातावरणस्य स्वकीयानि वैशिष्ट्यानि मानवानां जीवेषु च भिन्नः प्रभावः भवति।

This image is a fictional image generated by GlobalTrendHub.
संस्कृतपरम्परायां ऋतवः (Seasons)
भारतीयपरम्परायां, विशेषतः हिन्दू-पञ्चाङ्गे, षट् ऋतवः (षड् ऋतवः) वर्णिताः सन्ति। एते ऋतवः वातावरणस्य दीर्घावधिं परिवर्तनानि सूचयन्ति।
- वसन्त ऋतुः (Spring): चैत्र-वैशाख मासयोः भवति। pleasant weather.
- ग्रीष्म ऋतुः (Summer): ज्येष्ठ-आषाढ मासयोः भवति। hot weather.
- वर्षा ऋतुः (Monsoon): श्रावण-भाद्रपद मासयोः भवति। rainy season.
- शरद् ऋतुः (Autumn): आश्विन-कार्तिक मासयोः भवति। pleasant, clear weather.
- हेमन्त ऋतुः (Pre-winter): मार्गशीर्ष-पौष मासयोः भवति। cool weather.
- शिशिर ऋतुः (Winter): माघ-फाल्गुन मासयोः भवति। cold weather.
एते ऋतवः न केवलं वातावरणं वर्णयन्ति, अपितु भारतीयसंस्कृतेः, कृषेः, उत्सवानां च महत्त्वपूर्णं भागं निर्वहन्ति।
प्राचीनभारते वातावरणस्य पूर्वकथनम्
प्राचीनकाले अपि भारते वातावरणस्य पूर्वकथनस्य परम्परा आसीत्। वेदानाम् कालात् एव जनाः ग्रहणां स्थितिं, मेघानां प्रकारं, पशुपक्ष्यादीनां व्यवहारं च दृष्ट्वा मौसमस्य अनुमानं कुर्वन्ति स्म। वराहमिहिरस्य बृहत्संहिता इत्यस्मिन् ग्रन्थे वातावरणस्य पूर्वकथनस्य अनेकाः पद्धतयः वर्णिताः सन्ति। यथा, सूर्यस्य राशौ प्रवेशस्य आधारेण मौसमस्य पूर्वानुमानं क्रियते स्म।
कृषिः मुख्यतया वर्षणं आश्रिता आसीत्, अतः वर्षणस्य पूर्वकथनं अतीव महत्त्वपूर्णम् आसीत्। कौटिल्यस्य अर्थशास्त्रे अपि शुक्रग्रहस्य उदयस्य आधारेण वर्षणस्य अनुमानस्य उल्लेखः अस्ति।
इयं परम्परा अद्यापि अनेकेषु ग्रामेषु दृश्यते, यत्र वृद्धाः अनुभवं दृष्ट्वा मौसमस्य भविष्यवाणीं कुर्वन्ति।

This image is a fictional image generated by GlobalTrendHub.
मानवप्रवृत्तीनां वातावरणे प्रभावः
आधुनिकयुगे मानवप्रवृत्तीनां वातावरणे गहनः प्रभावः दृश्यते। औद्योगिकीकरणं, नगरीकरणं, वनविनाशः च जलवायुपरिवर्तनस्य प्रमुखाणि कारणानि सन्ति।
- वायुप्रदूषणम् (Air Pollution): उद्योगात्, वाहनेभ्यः च निर्गच्छन्तः विषैलाः वायवः वायुं प्रदूषितं कुर्वन्ति, यत् श्वाससम्बन्धिरोगाणां कारणं भवति।
- जलप्रदूषणम् (Water Pollution): उद्योगस्य, गृहाणां च अपशिष्टजलस्य नदिषु तडागेषु च मिश्रणं जलं प्रदूषितं करोति, यत् जलीयजीवानां कृते हानिकारकं भवति।
- भूमिप्रदूषणम् (Soil Pollution): रासायनिकखादानाम्, कीटनाशकानां च अत्यधिकः उपयोगः भूमिं प्रदूषितं करोति।
- जलवायुपरिवर्तनम् (Climate Change): जीवाश्म-इन्धनस्य उपयोगेन वायुमण्डले कार्बनडाइऑक्साइड् इत्यस्य वृद्धिः वैश्विकतापमानं वर्धयति, यत् अतिवृष्टिः, अनावृष्टिः, समुद्रस्तरस्य वृद्धिः इत्यादिशनां समस्यानां कारणं भवति।
एतेषां प्रभावानां कारणेन वातावरणस्य सन्तुलनं विचलितं भवति, यस्य दुष्परिणामान् मानवाः, अन्ये जीवाः च अनुभवन्ति। अस्माकं जीवनशैल्यां परिवर्तनं कृत्वा वातावरणस्य संरक्षणं अतीव महत्त्वपूर्णम् अस्ति।
उपसंहारः: वातावरणस्य संरक्षणम् अस्माकं कर्तव्यं च
वातावरणम् मानवजीवनस्य अभिन्नं अङ्गम् अस्ति। अस्य विविधाः स्थितयः अस्माकं दैनिकजीवनं, कृषिं, संस्कृतिं च प्रभावितं कुर्वन्ति। संस्कृतपरम्परायां वातावरणस्य गहनं ज्ञानं दृश्यते, प्राचीनभारते च अस्य पूर्वकथनस्य विविधाः पद्धतयः विकसिताः आसन्। आधुनिकयुगे मानवप्रवृत्तीनां कारणेन वातावरणस्य सन्तुलनं विचलितं जातम् अस्ति, यस्य दुष्परिणामान् वयं अद्य अनुभवन्तः स्मः। अतः, वातावरणस्य संरक्षणं अस्माकं सर्वेषां नैतिकं कर्तव्यम् अस्ति। यदि वयं स्वस्य भविष्यं सुरक्षितं कर्तुम् इच्छामः, तर्हि वातावरणीयसमस्यानां समाधानार्थं मिलित्वा कार्यं करणीयम्। वातावरणम् अस्माकं गृहम् अस्ति, अस्य रक्षणं अस्माकं उत्तरदायित्वम् अस्ति।