परेश रावल हेरा फेरी ३ – कमेडि-राजायाः पुनरागमनम्?

परेश रावल हेरा फेरी ३ – कमेडि-राजायाः पुनरागमनम्?

  1. प्रस्तावना: ‘बाबूराव’ इत्यस्य बहुप्रतीक्षितं पुनरागमनम्
  2. बाबूराव गणपतराव आपटे: एकं अविस्मरणीयं पात्रम्
  3. हेरा फेरी चलच्चित्र-शृङ्खलायाः प्रभावः
  4. अनुवर्तिनां निर्माणे आव्हानानि
  5. परेश रावलस्य हेरा फेरी ३ मध्ये सहभागिता
  6. प्रशंसकानां उत्साहः अपेक्षा च
  7. निष्कर्षः किं ‘हेरा फेरी ३’ विना परेश रावलम् पूर्णा भविष्यति?

परेश रावल हेरा फेरी ३ इति चर्चा अस्ति, यतः हास्य-जगति तस्य ‘बाबूराव’ इत्यस्य पात्रं अद्वितीयं स्थानं धारयति। अस्माकं दृष्ट्या, यः कोऽपि भारतीय-चलच्चित्रेषु हास्यस्य शक्तिं जानाति, सः बाबूरावस्य महत्त्वं अवगच्छति। मया बहूनि चलच्चित्राणि दृष्टानि सन्ति, किन्तु परेश रावलस्य अभिनयः ‘हेरा फेरी’ शृङ्खलायां विलक्षणः एव। ‘हेरा फेरी ३’ इत्यस्य घोषणायाः परं प्रशंसकेषु महती उत्सुकता अस्ति। तथापि, परेश रावलस्य सहभागितायाः विषये याः वार्ताः आगच्छन्ति, ताः किञ्चित् चिन्ताजनकाः सन्ति। अस्मिन् लेखे, वयं परेश रावलस्य भूमिकां, ‘हेरा फेरी’ इत्यस्य विरासतं, अनुवर्तिनां निर्माणे आव्हानानि, तथा च ‘परेश रावल हेरा फेरी ३’ इत्यस्य वर्तमानस्थितिं च विशदीकरिष्यामः।

बाबूराव गणपतराव आपटे: एकं अविस्मरणीयम् पात्रम्

बाबूराव गणपतराव आपटे नाम पात्रं केवलं हास्य-पात्रं नास्ति; इदं भारतीय-सिनेमा-इतिहासस्य एकः महत्त्वपूर्णः भागः अस्ति। धोती-वस्त्रधारी एषः सरलः गृहस्वामी स्वस्य विशिष्टया भाषाशैल्या, निरागसत्वेन, हास्य-समयेन च कोटिशः जनानां हृदयं जितवान्। २००६ तमे वर्षे ‘फिर हेरा फेरी’ इति द्वितीयभागस्य विमोचनानन्तरं प्रशंसकाः तृतीयभागस्य प्रतीक्षां कुर्वन्ति स्म। परेश रावलस्य बाबूराव-रूपेण प्रदर्शनम् तस्य श्रेष्ठतमेषु अन्यतमं मन्यते। तस्य ‘यह बाबूराव का स्टाइल है’ (इदं बाबूरावस्य शैली अस्ति) इत्यादि एकाकी-संवादाः अविस्मरणीयाः जाताः सन्ति।

मम अनुभवः वदति यत् केचन पात्राणि अभिनेतारः एव जीवयन्ति, न तु केवलं पटकथा। बाबूराव इत्यपि तादृशम् एव पात्रम्। परेश रावलस्य शरीरभाषा, संवाद-वितरण-शैली, तथा च तस्य पात्राणां प्रति संवेदनशीलता तान् अविस्मरणीयम् करोति। यद्यपि सः अन्यानि अपि बहूनि श्रेष्ठ-पात्राणि अकरोत्, तथापि बाबूराव इत्यस्य स्थानं विशिष्टम् एव। इदं पात्रं केवलं हास्यं नाशयति, अपि तु तस्मिन् एका विशिष्टा मानविकता अपि अस्ति, या दर्शकं स्पृशति। यथा एकः प्रशंसकः अकथयत्, ‘हेरा फेरी’ चलच्चित्रं तस्य कृते अन्धकारे काले सुखस्य स्रोतम् अभवत्, सः तत् चलच्चित्रं सर्वदा सह नयति स्म यदा सः निराशां अनुभवति स्म।

हेरा फेरी चलच्चित्र-शृङ्खलायाः प्रभावः

‘हेरा फेरी’ शृङ्खला भारतीय-हास्य-चलच्चित्रेषु एकं नूतनं द्वारम् उद्घाटितवती। प्रियदर्शनस्य निर्देशनं, अक्षय कुमारस्य ‘राजू’, सुनील शेट्टी इत्यस्य ‘श्याम’, तथा च परेश रावलस्य ‘बाबूराव’ इत्येतेषां त्रयाणां अभिनेतॄणां रसायनं (chemistry) विलक्षणम् आसीत्। तेषां परस्परं संवादाः, परिस्थितिजन्यं हास्यं च दर्शकम् हसितवान्। प्रथमं चलच्चित्रं यद्यपि व्यापारिक-दृष्ट्या तावत् सफलम् नासीत्, तथापि टेलीविजन तथा होम-वीडियो-माध्यमेन इदम् एकम् कल्ट-क्लासिकम् जातम्। द्वितीयभागः ‘फिर हेरा फेरी’ अपि लोकप्रियः अभवत्।

इयं शृङ्खला ‘मसाला’ चलच्चित्रस्य एकम् उत्कृष्टम् उदाहरणम् अस्ति, यत्र हास्यं, नाटकं, किञ्चित् कार्यं च एकत्र मिलित्वा एकाम् मनोरञ्जकम् अनुभवं ददाति। इयं शृङ्खला दर्शकानां हृदयेषु एकं विशिष्टं स्थानं निर्मातवती अस्ति, यतः तस्याः पात्राणि कथा च सामान्य-जनस्य जीवनात् उद्भूताः सन्ति। तेषां आर्थिक-समस्याः, तासां निवारणाय तेषां प्रयासाः, तथा च तस्मिन् काले उद्भवन्त्यः हास्य-स्थितयः दर्शकान् स्वकीयां कथां स्मारयन्ति।

अनुवर्तिनां (Sequels) निर्माणे आव्हानानि

अनुवर्तिनां निर्माणम् सर्वदा एकम् आव्हानात्मकं कार्यम् भवति। समीक्षकाः व्यापार-विशेषज्ञाः च मन्यन्ते यत् अनुवर्तिनः मूल-चलच्चित्रस्य अपेक्षायां प्रायः न्यूनाः एव भवन्ति। तथापि, तेषां व्यापारिक-सफलतायाः सम्भावना अधिका भवति, यतः तेषां एकं निर्मितम् दर्शक-वर्गः (built-in audience) भवति।

कमेडि-अनुवर्तिनां विषये इदम् आव्हानाम् अधिकं भवति। प्रथमभागस्य हास्यस्य शैलीं पुनः निर्मातुं तत् नूतनं च स्थापयितुं महत्त्वपूर्णम् भवति। यदि अनुवर्तिनी मूलात् भिन्ना भवति, तर्हि प्रशंसकाः निराशाः भवितुम् अर्हन्ति। यदि सा समाना भवति, तर्हि सा नीरसा भवितुम् अर्हति। पात्राणां परस्परं सम्बन्धः तथा तेषां रसायनम् एव कमेडि-चलच्चित्रस्य प्राणः भवति। यदि मुख्य-कलाकारेषु परिवर्तनं भवति, तर्हि तत् रसायनम् प्रभावितं भवितुम् अर्हति। मम व्यक्तिगत-दृष्ट्या, ‘हेरा फेरी’ इत्यस्य सफलतायाः एकं मुख्यं कारणम् आसीत् राजू, श्याम, तथा बाबूराव इत्येतेषां त्रयाणां अभिनेतॄणां सहकार्यम्। तेषां प्रत्येकं पात्रं विशिष्टम् आसीत्, किन्तु एकत्र ते एकाम् अद्भुतम् ऊर्जां निर्मान्तयि स्म।

A vibrant and humorous illustration depicting the three main characters Raju, Shyam, and Baburao (Paresh Rawal) from the Hera Pheri franchise in a chaotic but funny situation, reflecting the movie's comedic style, rendered in a slightly exaggerated, cartoonish style.
This image is a fictional image generated by GlobalTrendHub.

परेश रावलस्य ‘हेरा फेरी ३’ मध्ये सहभागिता

गत केभ्यश्चित् मासेभ्यः, परेश रावलस्य हेरा फेरी ३ मध्ये सहभागिता विषये अनिश्चितता अस्ति। प्रथमतः, तस्य सहभागितायाः पुष्टिः अभवत्, येन प्रशंसकाः अत्यन्तम् प्रसन्नाः अभवन्। अक्षय कुमारः, सुनील शेट्टीः, परेश रावलः च प्रोमो-शूटिंग् अपि अकुर्वन्। किन्तु पश्चात्, वार्ताः आगताः यत् परेश रावलः आर्थिक-विषयेषु असहमतित्वात् प्रोजेक्तात् बहिर्गतवान्। तस्य पारिश्रमिकस्य भुगतान-पद्धत्यां तस्य आपत्तिः आसीत्। अक्षय कुमारस्य निर्माण-संस्था तस्य विरुद्धं कानूनी-कार्यवाहीम् अपि कृतवती अस्ति। परेश रावलः तु अवदत् यत् तस्य बहिर्गमनस्य कारणं रचनात्मक-मतभेदः (creative differences) नासीत्, अपितु सः अधुना तत् पात्रं कर्तुम् नेच्छति।

इयं स्थितिः वस्तुतः चिन्ताजनका अस्ति। बाबूराव इत्यस्य पात्रं ‘हेरा फेरी’ इत्यस्य मूलम् अस्ति। बहुवः जनाः, मया सह, मन्यन्ते यत् विना परेश रावलम्, ‘हेरा फेरी ३’ तस्याः मूलां शक्तिं हास्यं च हारयिष्यति। केचन अन्ये अभिनेतारः तस्य पात्रं कर्तुं शक्नुवन्ति इति चर्चा अस्ति, किन्तु परेश रावलस्य स्थानं कोऽपि नेतुं शक्नोति।

प्रशंसकानाम् उत्साहः अपेक्षा च

‘हेरा फेरी’ शृङ्खलायाः प्रशंसक-आधारः (fan base) विशालः अस्ति। सामाजिक-माध्यमेषु एतत् स्पष्टतया दृश्यते। प्रशंसकाः वर्षाणाम् प्रतीक्षां कुर्वन्ति स्म ‘हेरा फेरी ३’ इत्यस्य। तेषां उत्साहः अधिकः आसीत् यदा मूल-त्रयस्य (Akshay, Suniel, Paresh) पुनर्मिलनस्य वार्ता आगता।

किन्तु, परेश रावलस्य बहिर्गमनस्य वार्ताभिः प्रशंसकाः अत्यन्तम् दुःखीभूताः सन्ति। तेषां मतं अस्ति यत् बाबूराव इत्यस्य पात्रं परेश रावलः एव जीवितं कर्तुं शक्नोति। तेषां निराशां अहं ज्ञातुं शक्नोमि। यदा वयं एकं पात्रं बहुधा स्निह्यामः, तदा तस्य पात्रस्य अभिनेतारं प्रति अपि विशेषं स्नेहः भवति। बाबूरावः कोटिशः जनानां जीवनस्य भागः जातः अस्ति, मीम्स (memes) द्वारा अपि।

A portrait of actor Paresh Rawal in his iconic Baburao Ganpatrao Apte look (dhoti, glasses), with a thoughtful or slightly mischievous expression, representing the beloved character's depth and legacy.
This image is a fictional image generated by GlobalTrendHub.

बाबूराव विना, किम् अनुवर्तिनी सफला भविष्यति?

बॉलीवुडमध्ये अनुवर्तिनां निर्माणम् एकः प्रचलितः प्रवृत्तिः अस्ति। बहवः चलच्चित्र-शृङ्खलाः सफलाः अभवन्, यथा ‘गोलमाल’ (Golmaal), ‘हाउसफुल’ (Housefull) च। किन्तु, एतावत् महत्त्वपूर्णस्य मुख्य-पात्रस्य अभिनेतारस्य बहिर्गमनम् निश्चितरूपेण प्रोजेक्तम् प्रभावितं करोति। यद्यपि व्यापारिक-दृष्ट्या चलच्चित्रं सफलम् भवितुम् अर्हति, तथापि तस्य कलात्मिका गुणवत्ता तथा मूल-शृङ्खलायाः सारः प्रभावितः भवितुम् अर्हति।

परेश रावलस्य बाबूराव रूपेण प्रदर्शनं तस्य एकम् अद्वितीयं योगदानम् अस्ति। तस्य अनुपस्थितौ, निर्देशकस्य लेखकानां च कृते इदम् एकं महत् आव्हानाम् भविष्यति यत् ते कथं तत् रिक्तरथानं पूरयन्ति। किं ते नूतनं पात्रं योजयिष्यन्ति? किं ते कथायां परिवर्तनं करिष्यन्ति? इमे प्रश्नाः प्रशंसकानां मनसि सन्ति।

निष्कर्षः किं ‘हेरा फेरी ३’ विना परेश रावलम् पूर्णा भविष्यति?

संक्षेपेण वक्तुं चेत्, परेश रावल हेरा फेरी ३ इति कथा अधुना अपि अनिश्चिततापूर्णा अस्ति। बाबूराव गणपतराव आपटे इत्यस्य पात्रं ‘हेरा फेरी’ शृङ्खलायाः हृदयम् अस्ति, तथा च परेश रावलः एव तत् पात्रं जीवितं कृतवान्। यद्यपि अनुवर्तिनां निर्माणम् बॉलीवुडमध्ये सामान्यम् अस्ति, तथापि बाबूराव इत्यस्य महत्त्वं अद्वितीयम् अस्ति। मम दृढः विश्वासः अस्ति यत् विना परेश रावलम्, ‘हेरा फेरी ३’ तस्याः मूलां हास्य-शक्तिं तथा आकर्षणं हारयिष्यति। प्रशंसकाः इदानीं अपि आशां कुर्वन्ति यत् काचित् समाधानं भविष्यति येन परेश रावलः पुनः आगमिष्यति। ‘परेश रावल हेरा फेरी ३’ इत्यस्य भविष्यं किम् भविष्यति, इदं समयः एव ज्ञापयिष्यति, किन्तु बाबूराव विना ‘हेरा फेरी’ कल्पना कर्तुम् अपि कष्टम् अस्ति। एषः लेखः ‘परेश रावल हेरा फेरी ३’ इत्यस्य वर्तमानस्थितिं प्रकाशयति तथा च एकस्य प्रशंसकस्य दृष्ट्या तस्य महत्त्वं दर्शयति।

Leave a Comment