चन्द्रः – आकाशस्य प्रकाशकः

चन्द्रः – आकाशस्य प्रकाशकः

  1. प्रस्तावना: चन्द्रस्य महत्त्वम्
  2. चन्द्रस्य स्वरूपं संरचना च
  3. चन्द्रकलाः: कलाभिः सह जीवनस्य लयः
  4. ज्योतिषशास्त्रे चन्द्रस्य प्रभावः
  5. आयुर्वेदशास्त्रे चन्द्रः
  6. पौराणिकी कथाः: चन्द्रदेवस्य चरितम्
  7. चन्द्रस्य वैज्ञानिकदृष्टिः
  8. विविधदृष्टीनां विश्लेषणम्
  9. निष्कर्षः: अस्माकं जीवने चन्द्रस्य स्थानम्

चन्द्रः अस्माकम् आकाशस्य अत्यन्तं परिचितः प्रकाशकः अस्ति। रात्रिषु यदा अहं आकाशं पश्यामि, तदा चन्द्रस्य शान्तं प्रकाशं दृष्ट्वा मे मनः शान्तिं लभते। सोमः (Soma) इति नाम्ना अपि विख्यातः अयं खगोलपिण्डः न केवलं कश्चन ग्रहः, अपितु सः अस्माकं संस्कृतिषु, धर्मेषु, ज्योतिषशास्त्रे च गहनं स्थानं वहति। यद्यपि वयं तस्य वैज्ञानिकस्वरूपं ज्ञातवन्तः, तथापि तस्य विषये अनेकाः पौराणिकाः तथा आध्यात्मिकविचाराः सन्ति। अयं लेखः चन्द्रस्य विविधेषु पक्षेषु प्रकाशं पातयिष्यति – तस्य भौतिकस्वरूपतः आरभ्य ज्योतिषीयप्रभावपर्यन्तम्।

चन्द्रस्य स्वरूपं संरचना च

चन्द्रः पृथिव्याः एकमात्रः नैसर्गिकः उपग्रहः अस्ति। अस्य आकारः गोलाकारः अस्ति, परन्तु अस्माकं दृष्टितः सः विविधरूपेषु दृश्यते, यतः सः सूर्यस्य प्रकाशं प्रतिबिम्बयति। चन्द्रस्य पृष्ठं गर्तैः (craters) आवृतम् अस्ति, ये उल्कापिण्डानां पातनेन निर्मिताः। अस्य पृष्ठस्य विविधाः भागाः प्रकाशस्य प्रतिबिम्वने भिद्यन्ते, येण ‘चन्द्रस्य मुखे’ (face on the moon) विविधाः आकृतयः दृश्यन्ते। अस्माकं पूर्वजाः एतासां आकृतीनां विषये अनेकाः कथाः अकथयन्। मया श्रुतं यत् केचन जनाः तत्र शशकस्य आकृतिं पश्यन्ति, येण चन्द्रस्य एकं नाम शशाङ्कः (Shashanka) इति अपि अस्ति।

चन्द्रस्य वायुमण्डलम् अत्यन्तं विरलम् अस्ति, प्रायः नगण्यम् एव। अतः तत्र न वायुः अस्ति न च जलम्। तापमानम् अपि अत्यन्तं विषमं भवति – सूर्यस्य दिशि अत्यन्तम् उष्णं, अपरस्यां दिशि अत्यन्तं शीतलं च। मम अध्ययनानुसारं, चन्द्रस्य आन्तरिकसंरचनायां क्रस्ट् (crust), मैण्टल् (mantle), तथा क्रोडः (core) सन्ति, यथा पृथिव्याः। परन्तु क्रोडः लघुतरः तथा कदाचित् अर्धतरलः भवेत्। सूर्यसिद्धान्तः इव प्राचीनग्रन्थेषु चन्द्रस्य व्यासः तथा पृथिवीतः तस्य दूरी च वर्णिता अस्ति, या आधुनिकमानैः प्रायः समाना अस्ति।

Detailed illustration of the Moon's surface showing prominent craters and maria, in a realistic style
This image is a fictional image generated by GlobalTrendHub.

चन्द्रस्य पृष्ठे अनेकानि वैशिष्ट्यानि सन्ति, यथा मैरिया (maria) इति नामकाः कृष्णवर्णीयाः विशालक्षेत्राणि, ये प्राचीने काले ज्वालामुखीनां प्रस्फुटनेन निर्मिताः इति मन्यते। उच्चभूमयः (highlands) प्रकाशवर्णीयाः सन्ति। अपोलो अभियानानि चन्द्रस्य पृष्ठतः शिलाखण्डान् (rock samples) आनीतवन्तः, येषां अध्ययनेन चन्द्रस्य उत्पत्तिविषये महत्त्वपूर्णं ज्ञानं प्राप्तम्। वैज्ञानिकदृष्ट्या, चन्द्रः पृथिव्याः भूतकालस्य तथा सौरमण्डलस्य विकासायाः विषये सूचयति।

चन्द्रकलाः: जीवनस्य लयः

चन्द्रस्य कलाः (phases) तस्य सूर्यस्य परितः भ्रमणं तथा पृथिव्याः परितः भ्रमणं कारणतः भवन्ति। यथा यथा चन्द्रः पृथिव्याः परितः भ्रमति, तथा तथा सूर्यस्य प्रकाशः तस्य भिन्नभागेषु पतति, येण अस्माकं दृष्टितः तस्य दृश्यमानभागः परिवर्तते। अमावास्यायाः (New Moon) आरभ्य पौर्णिमापर्यन्तं (Full Moon) चन्द्रस्य आकारः वर्धते, एषा स्थितिः शुक्लपक्षः (waxing phase) इति उच्यते। पौर्णिमातः अमावास्यापर्यन्तम् आकारः क्षीयते, एषा स्थितिः कृष्णपक्षः (waning phase) इति उच्यते।

एताः चन्द्रकलाः न केवलं खगोलशास्त्रस्य घटनाः सन्ति। अस्माकं पूर्वजाः, विशेषतः भारतीयसंस्कृतौ, चन्द्रकलाभिः सह जीवनस्य अनेकानि कार्याणि सम्बद्धवन्तः। तिथयः (lunar days) चन्द्रकलाधारिताः सन्ति, येण पञ्चाङ्गस्य निर्माणं भवति। अनेकाः उत्सवाः तथा धार्मिककृत्यानि अपि चन्द्रकलाधारिताः भवन्ति। मम व्यक्तिगतजीवने अपि, पूर्णिमायाः प्रकाशे मनः शान्तं भवति, अमावास्यायां च कश्चन नवीनारम्भस्य भावना आगच्छति। इन्दुः (Indu), यः चन्द्रस्य एकं नाम, तस्य “तेजस्वी बिन्दुः” इति स्वरूपं दर्शयति यत् अस्माभिः आकाशे दृश्यते।

कृषिक्षेत्रे अपि चन्द्रकलानां प्रभावः मन्यते। केचन जनाः विशिष्टतिथौ बीजारोपणं (planting) वा सस्यच्छेदनं (harvesting) वा कुर्वन्ति। इयं प्रथा चन्द्रस्य पादपेषु (plants) तथा जलतत्त्वेषु (water elements) प्रभावं सूचयति।

ज्योतिषशास्त्रे चन्द्रस्य प्रभावः

भारतीय ज्योतिषशास्त्रे (जिसे ज्योतिष कहते हैं) चन्द्रस्य अत्यन्तं महत्त्वपूर्णं स्थानम् अस्ति। सः नवग्रहेषु अन्यतमः (one of the nine planets) अस्ति। ज्योतिषशास्त्रानुसारं, चन्द्रः मनसः, भावनानां, मातायाः, जनसमूहस्य च कारकः (significator) अस्ति। जन्माङ्गचक्रेशु चन्द्रस्य स्थितिः मनुष्यस्य मनःस्थितिं, भावनात्मकं स्वास्थ्यं, तथा अन्यैः सह सम्बन्धं दर्शयति। मम अनुभवानुसारं, यस्य चन्द्रः बली भवति, सः मानसिकरूपेण स्थिरः तथा भावनानां नियन्त्रणे समर्थः भवति।

चन्द्रः जलस्य अपि कारकः अस्ति, येण सः शरीरस्य तरलेषु, रक्तचापेषु, तथा मनसि प्रभावं करोति इति विश्वासः अस्ति। चन्द्रस्य विभिन्ननक्षत्रेषु (lunar mansions) स्थितिः अपि फलानि ददाति। २७ नक्षत्राणि चन्द्रस्य पत्नयः इति पौराणिकी कथा अस्ति। चन्द्रः (Chandra) यस्मिन् नक्षत्रे भवति, तत् नक्षत्रं जन्मनक्षत्रम् इति उच्यते, यस्य ज्योतिषशास्त्रे महत्त्वम् अस्ति। मम ज्ञानुसारं, चन्द्रस्य शुभस्थितिः शान्तिं, समृद्धिं, तथा प्रसन्नतां ददाति, अशुभस्थितिः च मानसिकचिन्तां, अस्थिरतां, तथा स्वास्थ्यसम्बद्धाः समस्याः उत्पादयति।

ज्योतिषशास्त्रे चन्द्रः चन्द्रकलाभिः सह अपि सम्बद्धः अस्ति। विशिष्टतिथयः (lunar days) शुभ-अशुभफलदाः मन्यन्ते। पूर्णिमा तथा अमावास्या तिथयोः विशेषं महत्त्वम् अस्ति। राहु तथा केतु नामकानौ छायाग्रहावपि चन्द्रस्य ग्रहणे (eclipse) कारणभूते मन्येते।

आयुर्वेदशास्त्रे चन्द्रः

प्राचीनभारतीयचिकित्साशास्त्रे आयुर्वेदे अपि चन्द्रस्य प्रभावः स्वीकृतः अस्ति। आयुर्वेदस्य सिद्धान्तानुसारं, चन्द्रः शरीरस्य ‘कफ’ दोषेण (Kapha dosha) सम्बद्धः अस्ति, यः जलं तथा पृथिवी तत्त्वयोः संयोजनम् अस्ति। चन्द्रस्य शीतलता (cooling quality) शरीरस्य अतिरिक्तम् उष्णतां (excess heat) शान्तयति इति मन्यते। विशेषतः पूर्णिमायाः समये चन्द्रस्य प्रभावः अधिकः भवति, यदा शरीरस्य तरलाः तथा मनः अधिकाः प्रभाविताः भवन्ति।

केचन आयुर्वेदिकचिकित्सकाः चन्द्रकलाधारितां दिनचर्यां (daily routine) अनुसरणं सूचयन्ति। यथा, अमावास्यायां मनः शान्तं कृत्वा नवीनसंकल्पाः कर्तव्याः, पूर्णिमायाम् च शीतलाः क्रियाः तथा आहारः करणीयः। मम गुरवः अकथयन् यत् चन्द्रप्रकाशे समयं यापयित्वा शरीरं मनः च शान्तं कर्तुं शक्यते। एषः अभ्यासः विशेषतः पित्तदोषस्य शान्तये लाभदायकः अस्ति। आयुर्वेदस्य सिद्धान्तः आयुर्वेद+चन्द्र इत्यस्य गहनं सम्बन्धं दर्शयति।

जलतत्त्वेन सम्बद्धत्वात्, चन्द्रः शरीरस्य आर्द्रतायां (hydration), रक्ताभिसरणे (blood circulation), तथा पाचनक्रियायां (digestion) अपि प्रभावं करोति इति मन्यते। विशेषतः स्त्रीणां मासिकचक्रम् (menstrual cycle) अपि चन्द्रकलाभिः सह सम्बद्धं भवति इति प्राचीनज्ञानम् अस्ति।

पौराणिकी कथाः: चन्द्रदेवस्य चरितम्

हिन्दू पुराणादिषु चन्द्रः चन्द्रदेव इति पूज्यते। सः सोम नाम्ना अपि ज्ञायते। तस्य जन्मविषये विविधाः कथाः सन्ति। एका कथानुसारं, सः अत्रि मुनेः पुत्रः अस्ति। अन्यत्र सः समुद्रमन्थनात् (churning of the ocean) उत्पन्नः इति वर्णितः अस्ति। चन्द्रः रूपवान्, शान्तः च देवः अस्ति। सः रोहिणीसहितं २७ नक्षत्राणां पतिः अस्ति। परन्तु सः रोहिण्यां अधिकं प्रेम करोति स्म, येण अन्ये पत्न्यः क्रुद्धाः अभवन्।

दक्ष प्रजापतिः, यासां सः कन्याः आसन्, चन्द्राय कुष्ठरोगस्य शापं दत्तवान्। अनेन कारणेन चन्द्रः क्षीणः अभवत्। परन्तु देवानां प्रार्थनया शापस्य प्रभावः क्षीणः अभवत्, येण चन्द्रः प्रतिपक्षं वर्धते, प्रतिपक्षं च क्षीयते। इयं कथा चन्द्रकलानां पौराणिकी व्याख्या ददाति। चन्द्रदेवस्य उपासना मानसिकशान्तये तथा समृद्धये क्रियते। सः औषधीनाम् (herbs) अपि अधिपतिः मन्यते। विद्याः (Vidhu) इति चन्द्रस्य अपरं नाम, तस्य विद्वत्तां तथा ज्ञानं सूचयति।

Artistic depiction of the Hindu deity Chandra, riding in a chariot pulled by horses, with the moon disc behind him, in a traditional Indian painting style
This image is a fictional image generated by GlobalTrendHub.

चन्द्रः अनेकैः अन्यैः नामभिः अपि ज्ञायते, यथा रजनीपतिः (Rajnipati – Lord of the Night) तथा नक्षत्रेशः (Nakshatresh – Lord of the Nakshatras)। एतानि नामानि रात्रिप्रकाशकत्वं तथा नक्षत्रेण सह सम्बन्धं दर्शयन्ति। पुराणासु चन्द्रस्य चरित्रे अनेकाः घटनाः वर्णिताः सन्ति, याः तस्य महत्त्वं तथा विविधेषु देवकार्येषु तस्य भूमिकां दर्शयन्ति।

चन्द्रस्य वैज्ञानिकदृष्टिः

आधुनिकविज्ञानं चन्द्रस्य विषये अनेकां सूचनां दत्तवान् अस्ति। वयं जानीमः यत् चन्द्रः पृथिव्याः परितः अण्डाकारमार्गे (elliptical orbit) भ्रमति। अस्य गुरुत्वाकर्षणं पृथिव्यां ज्वारभाटयोः (tides) कारणं भवति। चन्द्रस्य स्वप्रकाशः नास्ति, अपितु सः सूर्यस्य प्रकाशं प्रतिबिम्बयति। सूर्यसिद्धान्तः इव प्राचीनग्रन्थेषु अपि चन्द्रगतिः तथा ग्रहणं (eclipse) विषये चर्चा कृता अस्ति, यद्यपि आधुनिकगणनाभिः किञ्चित् भिन्नाः सन्ति। एषः प्राचीनः प्रयासः खगोलशास्त्रस्य क्षेत्रे भारते क्रियां सूचयति।

विज्ञानेन सिद्धं यत् चन्द्रः पृथिव्याः निर्माणस्य पश्चात् एकस्य विशालपिण्डस्य संघट्टनेन (impact) निर्मितः। अपोलो अभियानानि (Apollo missions) चन्द्रं प्रति मनुष्यं प्रेषितवन्तः, येण अस्माकं चन्द्रस्य पृष्ठस्य तथा संरचनायाः विषये अधिकं ज्ञानं प्राप्तम्। चन्द्रः पृथिव्याः जलवायुं स्थिरं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। NASA website on Moon इत्यत्र चन्द्रविषये अनेकी वैज्ञानिकी सूचना उपलभ्यते।

चन्द्रस्य पृष्ठे जलस्य अस्तित्वं विषये अपि आधुनिकशोधः प्रचलति। ध्रुवीयक्षेत्रेषु (polar regions) हिमरूपेण जलं भवेत् इति संभावना अस्ति। एतत् भविष्ये चन्द्रं प्रति मानवानाम् आवासस्थापने (establishing human habitats) महत्त्वपूर्णं भवेत्। वैज्ञानिकदृष्ट्या चन्द्रः उपग्रहः अस्ति, परन्तु तस्य महत्त्वं केवलं वैज्ञानिकं नास्ति, अपितु सः पृथिव्याः पारिस्थितिकीतन्त्रस्य (ecosystem) अपि अभिन्नः भागः अस्ति।

विविधदृष्टीनां विश्लेषणम्

यदा वयं चन्द्रं पश्यामः, तदा वयं न केवलं कञ्चित् खगोलपिण्डं पश्यामः, अपितु वयं सहस्रवर्षीयसंस्कृतेः प्रतीकं पश्यामः। प्राचीनकालात् ऋषयः तथा वैज्ञानिकाः चन्द्रस्य अध्ययनं कृतवन्तः। ज्योतिषशास्त्रं तथा आयुर्वेदः तस्य प्रभावान् मानवजीवने व्याख्यातवन्तौ। पुराणाः तस्य विषये कथाः रचितवन्तः। आधुनिकविज्ञानं तस्य भौतिकस्वरूपं प्रकटयति।

मम विचारानुसारं, एताः सर्वाः दृष्टयः एकां एव वस्तुनः विविधाः पक्षाः सन्ति। चन्द्रः यथार्थतः कश्चन भौतिकपिण्डः अस्ति, परन्तु तस्य प्रकाशः, तस्य कलाः, तथा तस्य गतिः अस्माकं जीवने प्रभावं कुर्वन्ति एव। यथा शशाङ्कः (Shashanka – marked by a hare) नाम्नः उत्पत्तिकथा अस्ति, तथा विज्ञानेन तस्य पृष्ठे आकृतयः व्याख्यायन्ते। उभौ अपि ज्ञानमार्गौ स्तः। अस्माकं पूर्वजानां ज्ञानं आधुनिकविज्ञानेन पुष्टं भवति, यद्यपि व्याख्यानपद्धतिः भिन्ना अस्ति। Jyotisha on Wikipedia इत्यत्र भारतीय खगोलशास्त्रविषये अधिकं पठितुं शक्यते।

ज्ञानस्य एषः समन्वयः दर्शयति यत् प्राचीनं ज्ञानं केवलं अन्धविश्वासः नास्ति, अपितु तत्र गहनं निरीक्षणं तथा अनुभवः सन्ति, ये आधुनिकविज्ञानेन सह योजयितुं शक्यन्ते। चन्द्रः (Chandra) अस्मान् प्रकृतिं तथा ब्रह्माण्डं प्रति आदरं कर्तुं शिक्षयति।

निष्कर्षः: अस्माकं जीवने चन्द्रस्य स्थानम्

चन्द्रः अस्माकं रात्रिषु प्रकाशं ददाति, कलाभिः समयं दर्शयति, तथा अस्माकं मनसि तथा शरीरे प्रभावं करोति। सः केवलं पृथिव्याः उपग्रहः नास्ति, अपितु सः अस्माकं इतिहासस्य, संस्कृतेः, तथा आन्तरिकजीवनस्य अपि अभिन्नः भागः अस्ति। चन्द्रः (Chandra) शान्तेः, शीतलतायाः, तथा परिवर्तनस्य प्रतीकः अस्ति। यथा अहं चन्द्रकलानां अवलोकनं करोमि, तथा अहं प्रकृतेः लयस्य विषये स्मरामि। चन्द्रस्य अध्ययनं कृत्वा वयं ब्रह्माण्डस्य विषये अधिकं ज्ञातुं शक्नुमः, तथा स्वस्य विषये अपि अधिकं ज्ञातुं शक्नुमः। तस्य प्रकाशः अज्ञानस्य अन्धकारं दूरीकरोतु तथा ज्ञानस्य मार्गं दर्शयतु इति मम आशा अस्ति।

Leave a Comment