वर्षायाः महत्त्वम्: जीवनस्य आधारः

वर्षायाः महत्त्वम्: जीवनस्य आधारः

  1. वर्षायाः महत्त्वम् – परिचयः
  2. प्राचीनभारते वर्षायाः दृष्टिकोनः
  3. पारिस्थितिक्यां वर्षायाः भूमिका
  4. कृषिः अर्थव्यवस्था च वर्षायाम्
  5. सांस्कृतिकं धार्मिकं च महत्त्वम्
  6. वर्षासम्बद्धाः समस्याः समाधानं च
  7. उपसंहारः: वर्षायाः चिरन्तनं महत्त्वम्

वर्षायाः महत्त्वम् अस्माकं जीवनस्य कृते अनन्यसाधारणम् अस्ति। यदा अहं बाल्यावस्थायां आसम्, तदा वर्षायाः आगमनं महते आनन्दाय भवति स्म। मेघगर्जनं, वृष्टिबिन्दूनां ध्वनिः, मृत्तिकायाः सुरभिः – एते सर्वे अनुभवाः अद्यापि मे मनसि स्मर्यन्ते। केवलं भावनारूपेण एव न, अपितु वास्तविकजीवनेऽपि वर्षायाः महत्त्वम् अत्यन्तं गहनम् अस्ति। वर्षा जलस्य मुख्यस्रोतः, येन पृथ्वीयां जीवनं संभवति। जलं विना न किमपि जीवः जीवितुं शक्नोति, न च वनस्पतिः वर्धितुं शक्नोति। अतः, वर्षा केवलं एका ऋतुः न, अपितु सा जीवनस्य आधारः अस्ति।

अस्माकं प्राचीनाः ग्रन्थाः अपि वर्षायाः गौरवं वर्णयन्ति। ऋग्वेदे पर्जन्यः (वर्षायाः देवता) स्तूयते, यतः सः जीवनं पोषयति। कृषिः, या भारतस्य अर्थव्यवस्थायाः मेरुदण्डः अस्ति, सा पूर्णतया वर्षायाम् अवलम्बते। पर्याप्तवर्षाभावे दुष्कालः भवति, येन जनानां जीवनं कष्टमयं जायते। मम कुटुम्बस्य कृषिभूमिः अस्ति, अतः अहं प्रत्यक्षतया जानामि यत् समयस्य वर्षायाः कियत् महत्त्वम् अस्ति कृषकाणां कृते। यदि वर्षा समये न आगच्छति, तर्हि बीजानि न प्ररोहन्ति, सस्यानि न वर्धन्ते, क्षेत्रेषु शोषः भवति। एषा एका महती चिन्ता भवति प्रतिवर्षम्।

प्राचीनभारते वर्षायाः दृष्टिकोनः

प्राचीनभारते वर्षायाः गहनं अध्ययनं कृतम् आसीत्। वेदाः, उपनिषदः, पुराणाः, अर्थशास्त्रं, कृषिशास्त्रग्रन्थाः च वर्षायाः विषये विविधानि ज्ञानानि प्रददति। वृष्टिः (vṛṣṭiḥ) इति वर्षायाः अपरं नाम, यत् संस्कृतसाहित्ये बहुधा प्रयुक्तं भवति। कृषिपराशरः इत्ययं ग्रन्थः कृषिं प्रति वर्षायाः महत्त्वं विशेषाकारेण वर्णयति। अस्मिन् ग्रन्थे वर्षायाः पूर्वानुमानं, विभिन्नप्रकारकाणां मेघानां लक्षणानि, वर्षामापनस्य विधयः च वर्णिताः सन्ति।

यथा, अर्थशास्त्रे वर्षायाः आधारेण करव्यवस्थायाः नियोजनं वर्णितम् अस्ति। वृहत्संहितायामपि वर्षायाः पूर्वानुमानविषये चर्चा अस्ति। प्राचीनकाले जनाः वर्षायाः चक्रं ग्रहनक्षत्रैः सह संयोजयन्ति स्म, यद्यपि अस्य वैज्ञानिकः आधारः आधुनिकदृष्ट्या भिन्नः भवितुमर्हति। तथापि, तेषां सूक्ष्मनिरीक्षणं अनुभवश्च प्रशंसनीयः आसीत्। वर्ष शब्दः संस्कृते वर्षां वर्षं च सूचयति, यतः वर्षाकालः भारतीयजीवने वर्षस्य मुख्यघटना अस्ति।

पारिस्थितिक्यां वर्षायाः भूमिका

वर्षायाः महत्त्वम् केवलं मानवानां कृते एव न, अपितु सम्पूर्णपारिस्थितिक्याः कृते अपि अस्ति। सा न केवलं नदीः, तलागान्, भूगर्भजलस्तरं च पूरयति, अपितु मृत्तिकायाः उर्वरताम् अपि वर्धयति। वर्षाजलम् अनेकं पोषकतत्त्वं भूमौ आनयति। येन वनस्पतीनां वृद्धी सहाय्यता भवति।

वनानां रक्षणाय वर्षा अत्यावश्यकी अस्ति। वृक्षाः वर्षाजलस्य संग्रहणाय भूमौ स्थापयितुं सहाय्यं कुर्वन्ति, येन भूस्खलनं मृत्तिकाक्षरणं च निवार्यते। वर्षावनानि (rainforests) पृथिव्याः ‘फुफ्फुसाः’ इव सन्ति, यतः तानि अधिकां आक्सीजनं उत्पादयन्ति। एतानि वनानि विविधानां जीवानां आश्रयस्थानं सन्ति। वर्षायाः कारणेन एव एतेषु वनेषु जीवनं समृद्धं भवति।

विविधानि जलचराणि, यथा मत्स्याः, मण्डूकाः, अन्ये जलजीवाः च वर्षायाम् अवलम्बन्ते। वर्षाकालः तेषां प्रजननाय अपि महत्त्वपूर्णः भवति। मम ग्रामस्य समीपे एकः लघु तडागः अस्ति, यः वर्षाजलैः एव पूर्यते। वर्षाकाले तस्मिन् तडागे जीवनं प्रफुल्लितं भवति – मण्डूकानां ध्वनिः श्रूयते, मत्स्याः दृश्यन्ते, जलपक्षिणः आगच्छन्ति। एतत् सर्वं वर्षायाः एव प्रभावः अस्ति।

A vibrant, realistic painting of a lush green landscape in India during the monsoon season. Show farmers working in paddy fields under dark rain clouds, with mountains in the background and rain falling gently.
This image is a fictional image generated by GlobalTrendHub.

कृषिः अर्थव्यवस्था च वर्षायाम्

यथा पूर्वं उक्तम्, भारतस्य कृषिः प्रधानतया वर्षायाम् आधृता अस्ति। धानं (rice), गोधूमः (wheat), दालाः (pulses), तैलबीजानि (oilseeds) च इत्यादीनां मुख्यानां सस्यानां उत्पादनं वर्षायाः नियमितत्वे, पर्याप्तत्वे च निर्भरति। यद्यपि आधुनिककाले सिञ्चनपद्धतयः विकसिताः सन्ति, तथापि बहुषु क्षेत्रेषु कृषकाः अद्यापि वर्षायाम् एव विश्वसन्ति।

वर्षायाः अभावः दुष्कालं जनयति, येन अन्नोत्पादनं न्यूनीभवति, अन्नमूल्यानि वर्धन्ते, कृषकाणां जीवनं च दुर्गमं भवति। अतिक्रान्तवर्षा (excessive rain) अपि कृषेः कृते हानिकारकः भवितुमर्हति, यतः सस्यानि नश्यन्ति, भूमौ जलभरावः भवति। अतः, सम्यक् वर्षा (timely rain) कृषेः सफलाय अर्थव्यवस्थायाः स्थिराय च अत्यावश्यकी अस्ति।

अस्माकं देशस्य ग्रामीणक्षेत्रेषु अधिकांशजनाः कृष्याम् अवलम्बन्ते। तेषां आयः, जीवनस्तरः च वर्षायाः उपरि निर्भरति। एकस्मिन् उत्तमवर्षाकाले कृषकाः प्रसन्नाः भवन्ति, अर्थव्यवस्था अपि सुदृढा भवति। मम पितृव्यः कृषकः अस्ति, सः सदा वर्षायाः आगमनस्य प्रतीक्षां करोति। तस्य मुखे सन्तुष्टिः दृश्यते यदा सः पर्याप्तवर्षां प्राप्नोति। वर्षायाः महत्त्वम् तेषां जीवने प्रत्यक्षतया दृश्यते।

प्राचीनग्रन्थेषु अपि कृषिः वर्षा च अविभाज्यतया सम्बद्धे वर्णिते स्तः। कृषिशास्त्रेषु वर्षायाः आधारेण विविधसस्यानां वपनकालः निर्धारितः आसीत्। जलप्रबन्धनं (water management) च प्राचीनभारतीयकृषेः महत्त्वपूर्णः भागः आसीत्।

सांस्कृतिकं धार्मिकं च महत्त्वम्

वर्षायाः केवलं भौतिकं महत्त्वम् एव न, अपितु भारतीयसंस्कृतौ अस्याः गहनं सांस्कृतिकं धार्मिकं च स्थानम् अस्ति। वर्षाकालः अनेकैः उत्सवैरनुबन्द्धः अस्ति। मण्डूकाः (frogs) ये वर्षाकाले ध्वनिं कुर्वन्ति, तेषां ऋग्वेदे ब्राह्मणानां छात्रैः सह तुलना कृता अस्ति, ये वेदाध्ययनं कुर्वन्ति। वर्षायाः आगमनं नवजीवनस्य, समृद्धेः च प्रतीकम् अस्ति।

कालिदासस्य ऋतुसंहारम् इव काव्येषु वर्षाकालस्य सुन्दरं वर्णनं प्राप्यते। एषः कालः प्रेमस्य, विरहस्य, प्रकृतिसौन्दर्यस्य च कालः इति वर्णितः अस्ति। मेघानां, इन्द्रधनुषः, विद्युत्प्रकाशानां च वर्णनं काव्येषु बहुधा दृश्यते।

धार्मिकदृष्ट्या, इन्द्रः पर्जन्यः च वर्षायाः देवतारूपेण पूज्यन्ते। यज्ञेषु तेषां स्तुतिः क्रियते यत् ते पर्याप्तां वर्षां दद्युः। जलं स्वयं पवित्रं मन्यते, सर्वेषु धार्मिककार्येषु अस्य उपयोगः भवति। वर्षाकालः केषाञ्चन धार्मिकसंवर्तानां, यथा चातुर्मास्यस्य, आरम्भं सूचयति, यस्मिन् साधवः एकास्मिन् स्थाने स्थित्वा अध्ययनं तपस्यां च कुर्वन्ति।

वर्षासम्बद्धाः समस्याः समाधानं च

आधुनिककाले वर्षायाः चक्रं जलवायुपरिवर्तनस्य (climate change) कारणेन प्रभावितं दृश्यते। अनियमितवर्षा, अनपेक्षितः अतिवृष्टिः, दीर्घाः शुष्ककालाः च सामान्याः जायन्ते। एताः समस्याः कृषिं, जलसुरक्षां, पारिस्थितिकीं च प्रतिकूलतया प्रभावयन्ति।

अतिवृष्ट्या भूस्खलनं, पूरं च भवति, येन जनानां जीवनं सम्पत्तिः च नश्यति। पर्याप्तवर्षाभावे पेय जलस्य अभावः, कृषि उत्पादनस्य न्यूनता च भवति। मम गृहनगरस्य समीपे एकवारम् अतिवृष्टिः अभवत्, येन मार्गाः जलाप्लुताः अभवन्, जनानां गृहेषु जलं प्रविष्टम्, बहु कष्टं च जातम्। एतादृश्यः घटनाः वर्षायाः अनियन्त्रितरूपस्य भयावहतां दर्शयन्ति।

एतेषां समस्यानां समाधानार्थं जलसंरक्षणं (water conservation) अत्यावश्यकम् अस्ति। वर्षाजलस्य संग्रहणाय तडागानां, जलाशयानां निर्माणं, भूगर्भजलस्तरस्य वर्धनार्थं च प्रयासाः करणीयाः। आधुनिकसिञ्चनपद्धतीनां उपयोगः, जलस्य दक्षतापूर्णं प्रबन्धनं च कृषिक्षेत्रे आवश्यकमस्ति। वनीकरणं (afforestation) अपि महत्त्वपूर्णं पदम् अस्ति, यतः वृक्षाः वर्षाचक्रं नियमितं कर्तुं सहाय्यं कुर्वन्ति। जनानां मध्ये जलवायुपरिवर्तनविषये जागरूकता वर्धनीया, तथा च पर्यावरणरक्षणाय सामूहिकप्रयासाः करणीयाः।

A close-up, detailed photograph of raindrops falling into a calm body of water, creating ripples. The image should convey a sense of peace and the vital nature of water.
This image is a fictional image generated by GlobalTrendHub.

उपसंहारः: वर्षायाः चिरन्तनं महत्त्वम्

संक्षेपतः वक्तुं चेत्, वर्षायाः महत्त्वम् अस्माकं ग्रहे जीवनस्य सातत्यं, कृषि उत्पादनस्य स्थिरतां, पारिस्थितिक्याः स्वास्थ्यं च सुनिश्चितं करोति। वर्षायाः महत्त्वम् केवलं प्राकृतिकघटनात्वेन एव न, अपितु सांस्कृतिकरूपेण, आर्थिकरूपेण च अपि अत्यन्तं गहनम् अस्ति। यद्यपि जलवायुपरिवर्तनस्य कारणेन समस्याः उद्भवन्ति, तथापि सम्यक् जलप्रबन्धनं, संरक्षणं च कृत्वा वयं वर्षायाः लाभानां रक्षणं कर्तुं शक्नुमः। वर्षा अस्माकं पूर्वजानां कृते यथा जीवनदायिनी आसीत्, तथैव सा अद्यत्वे भविष्ये च अस्माकं कृते अपि जीवनस्य आधारः स्थास्यति।

वयं सर्वे वर्षायाः प्रत्येकं बिन्दुं प्रति कृतज्ञाः भवेमः, यतः सा अस्माकं विश्वं हरितं, समृद्धं, जीवनपूर्णं च करोति। सा प्रकृतिमातुः आशीर्वादः अस्ति, यं वयं सत्कारेण संरक्षणीयम्।

प्राचीनभारतीयकृषिः जलप्रबन्धनं च

प्राचीनसंस्कृतग्रन्थेषु वर्षाचक्रम्

वर्षायाः अन्ये विषयाः

Leave a Comment