इस्राएल-ईरान संघर्षः मध्यपूर्वस्य भू-राजनीतौ तस्य प्रभावः
- परिचयः – भू-राजनैतिकं युद्धम्
- ऐतिहासिकं पृष्ठभूमिका – मित्रत्वात् शत्रुतायाः यात्रा
- संघर्षस्य क्षेत्राणि – परमाणुकार्यक्रमात् क्षेत्रीयप्रभावं यावत्
- प्रतिनिधियुद्धानि – छायायुद्धस्य रणनीतिः
- परमाणुपरिमाणम् – सुरक्षायाः खतरा वा?
- क्षेत्रीयप्रभावः – अस्थिरतायाः वर्धनम्
- अन्तर्राष्ट्रीयप्रतिक्रिया – मार्गः शान्तिं प्रति?
- भविष्यस्य दृश्यकम् – शान्तिः वा संघर्षः?
- निष्कर्षः – गम्भीरः भू-राजनैतिकः परिदृश्यः
इस्राएल-ईरान संघर्षः मध्यपूर्वस्य भू-राजनीतौ एकः जटिलः गम्भीरः च विषयः अस्ति। बहुभ्यः दशकेभ्यः अहं एतत् क्षेत्रं तस्य भू-राजनैतिकं समीकरणं च अध्ययनं कुर्वन् अस्मि, मम अनुभवानुसारं इस्राएल-ईरान संघर्षः न केवलं द्वयोः देशयोः मध्ये विद्यमानः अपितु सम्पूर्णक्षेत्रस्य स्थिरतां प्रभावितं करोति। अस्मिन् लेखे वयं एतस्य संघर्षस्य विभिन्नान् पक्षान् विमर्शिष्यामः, तस्य ऐतिहासिकं पृष्ठभूमिकां, प्रमुखक्षेत्राणि, क्षेत्रीयं वैश्विकं च प्रभावं च ज्ञास्यामः। इयं स्थितिः मध्यपूर्वस्य भू-राजनैतिकस्य जटिलतां दर्शयति, यत्र इस्राएल-ईरान इत्येतयोः मध्ये विद्यमानः विरोधिभावः अनेकैः कारकैः प्रभावितः अस्ति।
अद्यत्वे इस्राएल-ईरान इत्येतयोः सम्बन्धः अत्यन्तं तनावपूर्णः अस्ति, यः कदाचित् प्रत्यक्षयुद्धस्य रूपं गृह्णाति। (See search results ). एतयोः राष्ट्रयोः मध्ये विद्यमानः विरोधिभावः केवलं सामरिकः न अपितु वैचारिकः अपि अस्ति। ईरानस्य इस्लामिकक्रान्तेः अनन्तरं १९७९ तमे वर्षे सम्बन्धेषु महान् परिवर्तनः आगतः, यतः पूर्वं द्वयोः देशयोः मध्ये मित्रतापूर्णसम्बन्धाः आसन्।
ऐतिहासिकं पृष्ठभूमिका – मित्रत्वात् शत्रुतायाः यात्रा
इस्राएल-ईरान सम्बन्धस्य इतिहासः रोचकः अस्ति। इस्राएलराज्यस्य स्थापनायाः अनन्तरं, विशेषतया १९५३ तमे वर्षे ईरानस्य शाहस्य पुनः स्थापनायाः परम्, द्वयोः देशयोः मध्ये सौहार्दपूर्णसम्बन्धाः आसन्। ईरानः तुर्कस्थानस्य अनन्तरं द्वितीयः मुस्लिमबहुसंख्यकः देशः आसीत् यः इस्राएलम् एकं सम्प्रभुराज्यं रूपेण स्वीकृतवान्। तेलव्यापारः, सुरक्षासहयोगः च एतयोः सम्बन्धस्य मुख्याधारौ आस्ताम्। मम अध्ययनेन ज्ञायते यत् तस्मिन् काले द्वौ अपि देशौ मध्यपूर्वस्य अरबराष्ट्राणां प्रभावं सन्तुलयितुं इच्छतः स्मः।
परन्तु १९७९ तमे वर्षे इस्लामिकक्रान्तेः परं स्थितिः सर्वथा परिवर्तितवती। आयतोल्लाह खोमैनी इत्यनेन नेतृते नवसर्वकारेण इस्राएलप्रति तीव्रा शत्रुता आरब्धा। इस्राएलस्य दूतावासः पिहितः, तस्य स्थानं प्यालेस्टाइन लिबरेशन ऑर्गनाइजेशन (PLO) इत्यस्मै दत्तम्। खोमैनीमहोदयेन इस्राएलम् ‘इस्लामस्य शत्रुः’ तथा ‘लघु शैतानः’ इति घोषितम्। इयं वैचारिकविप्लवः सम्बन्धेषु स्थायीरूपेण कडुतां जनयत्।
संघर्षस्य क्षेत्राणि – परमाणुकार्यक्रमात् क्षेत्रीयप्रभावं यावत्
इस्राएल-ईरान संघर्षस्य अनेकानि कारणानि सन्ति, येषु परमाणुकार्यक्रमः, क्षेत्रीयप्रभावः, प्रतिनिधिसैनिकानां समर्थनं च प्रमुखाणि सन्ति।
- परमाणुकार्यक्रमः: इस्राएलः ईरानस्य परमाणुकार्यक्रमात् गम्भीररूपेण चिन्तितः अस्ति। इस्राएलस्य मते ईरानस्य परमाणुकार्यक्रमस्य लक्ष्यं परमाणुशस्त्राणां निर्माणम् अस्ति, यत् इस्राएलस्य अस्तित्वस्य कृते साक्षात् खतरा अस्ति। ईरानः तु स्वस्य कार्यक्रमं शान्तिपूर्णोद्देश्यानां कृते एव इति वदति। परमाणुकार्यक्रमसम्बन्धी विवादाः द्वयोः देशयोः मध्ये तनावस्य मुख्यकारणम् अस्ति। IAEA इत्यनेन अपि ईरानस्य संवर्धितयूरेनियमस्य स्तरं प्रति चिन्ता व्यक्ता अस्ति।
- क्षेत्रीयप्रभावः: ईरानः मध्यपूर्वे स्वस्य प्रभावं विस्तारयितुं प्रयतते, यत् इस्राएलस्य कृते अस्वीकार्यम् अस्ति। ईरानः हिजबुल्लाह (लेबनान), हमास (गाजा), हوثी (यमन) च इव अनेकानि प्रतिनिधिसैन्यानि (proxies) समर्थयति, ये इस्राएलस्य कृते खतरा अस्ति। इस्राएलः सीरियायां ईरानसम्बद्धानां लक्ष्याणां उपरि वारं वारं आक्रमणं करोति, येन क्षेत्रीयः तनावः वर्धते। मम दृष्ट्या, एषः क्षेत्रीयशक्तिसङ्घर्षः एव इस्राएल-ईरान सम्बन्धस्य जटिलतां वर्धयति।
प्रतिनिधियुद्धानि – छायायुद्धस्य रणनीतिः
इस्राएल-ईरान संघर्षः प्रायः प्रत्यक्षयुद्धरूपेण न दृश्यते, अपितु ‘छायायुद्ध’ (shadow war) वा ‘प्रतिनिधियुद्ध’ (proxy conflict) रूपेण चलति। ईरानः स्वस्य प्रभावं विस्तारयितुं तथा इस्राएलस्य विरुद्धं दबावं निर्मातुं अनेकानि क्षेत्रीयसङ्गठनानि समर्थयति। लेबनानस्य हिजबुल्लाह, गाजापट्टीस्य हमास तथा पॅलेस्टिनी इस्लामिक जिहाद, यमनस्य हوثी, सीरिया तथा इराकस्य शिया मिलिशियाः च ईरानस्य प्रमुखप्रतिनिधिसैनिकाः सन्ति।
इस्राएलः एतान् समूहान् तथा सीरियायां ईरानस्य सामरिकोपस्थितिं लक्ष्यं कृत्वा आक्रमणं करोति। एतत् छायायुद्धं मध्यपूर्वस्य अनेकेषु क्षेत्रेषु, यथा सीरिया, लेबनान, गाजा च, अस्थिरतां जनयति। मम कार्यक्षेत्रे एतादृशानां सुरक्षासम्बन्धिनां विषयाणां विमर्शः बहुधा भवति, यत्र एतस्य छायायुद्धस्य क्षेत्रीयसुरक्षायां गम्भीरः प्रभावः दृश्यते। एषः इस्राएल-ईरान इत्येतयोः मध्ये विद्यमानः संघर्षः न केवलं द्वयोः देशयोः मध्ये सीमितः अपितु सम्पूर्णक्षेत्रे व्याप्तः अस्ति।

This image is a fictional image generated by GlobalTrendHub.
परमाणुपरिमाणम् – सुरक्षायाः खतरा वा?
ईरानस्य परमाणुकार्यक्रमः इस्राएलस्य कृते चिन्तायाः मुख्यकारणम् अस्ति। इस्राएलः ईरानस्य परमाणुशस्त्राणां निर्माणस्य क्षमताम् एकं अस्तित्वगतं खतरा मन्यते। इस्राएलस्य स्वस्य परमाणुक्षमता अस्ति इति व्यापकं विश्वासः अस्ति, यद्यपि सः आधिकारिकरूपेण न स्वीकरोति। एषा ‘अस्पष्टतायाः नीतिः’ (policy of ambiguity) इस्राएलस्य सुरक्षा रणनीतेः महत्त्वपूर्णः भागः अस्ति।
ईरानस्य परमाणुकार्यक्रमसम्बन्धे अन्तर्राष्ट्रीयपरमाण्विकऊर्जा एजेन्सी (IAEA) इत्यनेन निगरानी क्रियते। परन्तु ईरानस्य यूरेनियमसंवर्धनस्य वर्धमानस्तरः अन्तर्राष्ट्रीयसमुदायस्य कृते चिन्तायाः विषयः अस्ति। इस्राएलः ईरानस्य परमाणुसुविधानाम् उपरि सामयिकं आक्रमणं कृत्वा तस्य कार्यक्रमं विलम्बयितुं प्रयतते। इयं स्थितिः ‘दहलीज युद्ध’ (threshold war) इति उच्यते, यत्र द्वौ अपि पक्षौ प्रत्यक्षयुद्धं परिहरितुं प्रयतमानौ अपि सीमां अतिक्रमयितुं शक्नुतः।
क्षेत्रीयप्रभावः – अस्थिरतायाः वर्धनम्
इस्राएल-ईरान संघर्षस्य मध्यपूर्वस्य स्थिरतायां गम्भीरः प्रभावः अस्ति। एषः संघर्षः क्षेत्रीयध्रुवीकरणं (regional polarization) वर्धयति। एकाकिनः पक्षे इस्राएलः, अमेरिका तथा केचन अरबराष्ट्राणि सन्ति, ये ईरानस्य प्रभावं नियन्त्रयितुं इच्छन्ति। अन्यस्मिन् पक्षे ईरानः, सीरिया, तथा तेन समर्थिताः अराज्यीयसमूहाः सन्ति।
एषः विरोधिभावः यमनस्य गृहयुद्धे, सीरियास्य संघर्षे, लेबनानस्य राजनैतिकअस्थिरतायां च दृश्यते। (See search results ). विभिन्नराष्ट्राणि स्वस्य सुरक्षाचिन्तानां कारणात् एकं वा अपरं पक्षं समर्थयन्ति, येन क्षेत्रीयसङ्घर्षः अधिकः जटिलः भवति। मम मते, एतस्य संघर्षस्य समाधानं विना मध्यपूर्वे स्थायीशान्तिः असम्भवा एव। क्षेत्रीयशक्तयः एतस्य संघर्षस्य परिणामैः साक्षात् प्रभावितः सन्ति।
अन्तर्राष्ट्रीयप्रतिक्रिया – मार्गः शान्तिं प्रति?
अन्तर्राष्ट्रीयसमुदायः इस्राएल-ईरान संघर्षेण चिन्तितः अस्ति। अनेके देशाः, विशेषतः अमेरिका, यूरोपियन यूनियन् च, तनावं न्यूनीकर्तुं तथा कूटनीतिकसमाधानं अन्वेष्टुं प्रयतन्ते। ईरानस्य परमाणुकार्यक्रमसम्बन्धे JCPOA (Joint Comprehensive Plan of Action) इव सम्झौताः शान्तिपूर्णसमाधानस्य प्रयासः आसीत्। परन्तु अमेरिकायाः २०१८ तमे वर्षे तस्मात् सम्झौतातः बहिर्गमनेन स्थितिः अधिकं जटिला जाता।
संयुक्तराष्ट्रसङ्घः तथा अन्याः अन्तर्राष्ट्रीयसङ्गठनाः अपि एतस्य संघर्षस्य शान्तिपूर्णसमाधानं आह्वयन्ति। परन्तु विभिन्नानां देशानां स्वकीयाः हितैषिताः (interests) तथा क्षेत्रीयसमीकरणानि समाधानं दुष्करं कुर्वन्ति। (See search results ). मम कार्ये, अहं प्रायः एतादृशानां जटिलभू-राजनैतिकविषयाणां विश्लेषणं करोमि, यत्र अन्तर्राष्ट्रीयप्रतिक्रियायाः प्रभावः महत्त्वपूर्णः भवति। कूटनीतिः एव एकः सम्भाव्यः मार्गः अस्ति, परन्तु तस्य सफलता द्वयोः पक्षयोः इच्छानुसारिणी अस्ति।

This image is a fictional image generated by GlobalTrendHub.
भविष्यस्य दृश्यकम् – शान्तिः वा संघर्षः?
इस्राएल-ईरान संघर्षस्य भविष्यं अनिश्चितं अस्ति। अनेके तज्ज्ञाः वर्तमानस्थितिं ‘नो वॉर, नो पीस’ (No war, no peace) इति वर्णयन्ति, यत्र प्रत्यक्षयुद्धस्य खतरा नित्यं विद्यमानः अस्ति, परन्तु पूर्णशान्तिः अपि न दृश्यते।
यदि कूटनीतिकप्रयासाः सफलाः न भवन्ति तथा ईरानस्य परमाणुकार्यक्रमः अनियन्त्रितरूपेण वर्धते, तर्हि इस्राएलः सामरिककार्यवाहीं कर्तुं बाध्यः भवेत्। एतादृशी कार्यवाही सम्पूर्णक्षेत्रे विनाशकारीपरिणामान् जनयितुं शक्नोति। (See search result ). अन्यस्मिन् पक्षे, यदि उभौ पक्षौ तनावं न्यूनीकर्तुं तथा विश्वासं वर्धयितुं इच्छतः, तर्हि शान्तिपूर्णसहवासस्य मार्गः सम्भवः अस्ति। तथापि, एतयोः राष्ट्रयोः मध्ये विद्यमाना वैचारिकगभीरता तथा ऐतिहासिकअविश्वासः समाधानं दुष्करं करोति। मम व्यक्तिगतविचारानुसारं, संवादः एव एकः एव सम्भाव्यः मार्गः अस्ति, परन्तु तस्य आरम्भः कदा भविष्यति इति प्रश्नः अनुत्तरितः अस्ति। क्षेत्रीयशक्तयः तथा वैश्विकमहाशक्तयः अपि एतस्य भविष्यं निर्धारयिष्यन्ति।
निष्कर्षः – गम्भीरः भू-राजनैतिकः परिदृश्यः
संक्षेपतः, इस्राएल-ईरान संघर्षः मध्यपूर्वस्य भू-राजनैतिकस्य एकः केन्द्रीयः तथा अत्यन्तं खतरनाकः पक्षः अस्ति। ऐतिहासिकशत्रुता, परमाणुचिन्ता, क्षेत्रीयप्रभावस्य स्पर्धा, तथा प्रतिनिधियुद्धानि एतस्य संघर्षस्य जटिलतां वर्धयन्ति। इस्राएल-ईरान इत्येतयोः मध्ये विद्यमानः तनावः न केवलं द्वयोः राष्ट्रयोः सुरक्षां प्रभावितं करोति अपितु सम्पूर्णक्षेत्रस्य स्थिरतां वैश्विकसुरक्षां च प्रभावितं करोति।
अन्तर्राष्ट्रीयसमुदायः एतस्य संघर्षस्य समाधानं अन्वेष्टुं प्रयतते, परन्तु मार्गः दुष्करः अस्ति। कूटनीतिः तथा संवादः एव एकः सम्भाव्यः मार्गः अस्ति, परन्तु सफलतायाः सम्भावना न्यूना एव दृश्यते। मम विश्लेषणात् ज्ञायते यत् जब तक एतयोः देशयोः मध्ये मौलिकविश्वासाभावः न न्यूनः भवति, तावत्पर्यन्तं एषः संघर्षः छायायुद्धरूपेण वा सामयिकप्रत्यक्षझगडेषु वा प्रकटीभविष्यति। इस्राएल-ईरान सम्बन्धस्य भविष्यं मध्यपूर्वस्य भविष्यं च अत्यन्तं निकटतया सम्बद्धौ स्तः। एषा स्थितिः सर्वेषां कृते चिन्तायाः विषयः अस्ति, यत्र शान्तिपूर्णसमाधानस्य आवश्यकता अधिका अस्ति।