चन्द्रः – आकाशस्य प्रकाशकः

चन्द्रः – आकाशस्य प्रकाशकः. चन्द्रः पृथिव्याः एकमात्रः नैसर्गिकः उपग्रहः अस्ति। अस्य आकारः गोलाकारः अस्ति, परन्तु अस्माकं दृष्टितः सः विविधरूपेषु दृश्यते, य

इन्द्रनीलः: नीलवर्णस्य गूढं जगत् (Indranīlaḥ: Nīlavarṇasya Gūḍhaṃ Jagat)

इन्द्रनीलः: नीलवर्णस्य गूढं जगत् (Indranīlaḥ: Nīlavarṇasya Gūḍhaṃ Jagat). इन्द्रनीलः, यस्य संस्कृतनाम ‘नील’ इति अपि अस्ति, सः आदिकालतः एव वस्त्रेषु, कलायां,